A 959-26 Tripurasundarīmānasīstava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 959/26
Title: Tripurasundarīmānasīstava
Dimensions: 21.5 x 8.7 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/300
Remarks:


Reel No. A 959-26 Inventory No.: 78662

Title Tripurasundarīmānasīstotra

Remarks ascribed to the Vāmakeśvaratantra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.5 x 8.7 cm

Folios 7

Lines per Folio 5

Foliation figures on the verso; in the upper left-hand margin under the abbreviation mā. sto. (but labhai on fol. 1) and in the lower right-hand margin under the abbreviation mā.

Place of Deposit NAK

Accession No. 6/300

Manuscript Features

Excerpts

Beginning

śrīlalitabhairavāya namaḥ ||     ||

pārvvaty uvāca ||     ||

bhagavan devadeveśa sṛṣṭisthitivināśakṛt ||

kathitaṃ bhavatā samyak sundaryāḥ paramottamam || 1 ||

pūjāvidhiṃ tathāṅgāni tathā kāmyakriyāṇi ca ||

idānīṃ śrotum icchāmi laliteśasya śaṅkara || 2 || (fol. 1v1–4)

End

devi bhaktirasa†māvita†vṛtteḥ

prīyatāṃ yadi kuto pi labhyate ||

tatra laulayamatisatphalam ekaṃ

janmakoṭibhir apīha na labhyaṃ || 18 ||

etaiḥ ṣoḍaśabhiḥ padyair upacāropakalpitaiḥ ||

yaḥ parāṃ devatāṃ stauti sa teṣāṃ phalam āpnuyāt || 19 || (fol. 7r4–7v2)

Colophon

iti śrīvāmakeśvarataṃtre tripurasundarīmānasīstotraṃ saṃpūrṇam || ❁ ||

atra tripurasundarīti padena kevalaṃ sundarīmatam uktāṃ(!) sarvvasādhāra[ṇa]tvenaivoktaṃ bhavatīti jñeyam || śubhaṃ || samāptam || ❁ || (fol. 7v2–5)

Microfilm Details

Reel No. A 959/26

Date of Filming 01-11-1984

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 13-05-2009

Bibliography