A 959-26 Tripurasundarīmānasīstava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 959/26
Title: Tripurasundarīmānasīstava
Dimensions: 21.5 x 8.7 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/300
Remarks:
Reel No. A 959-26 Inventory No.: 78662
Title Tripurasundarīmānasīstotra
Remarks ascribed to the Vāmakeśvaratantra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 21.5 x 8.7 cm
Folios 7
Lines per Folio 5
Foliation figures on the verso; in the upper left-hand margin under the abbreviation mā. sto. (but labhai on fol. 1) and in the lower right-hand margin under the abbreviation mā.
Place of Deposit NAK
Accession No. 6/300
Manuscript Features
Excerpts
Beginning
śrīlalitabhairavāya namaḥ || ||
pārvvaty uvāca || ||
bhagavan devadeveśa sṛṣṭisthitivināśakṛt ||
kathitaṃ bhavatā samyak sundaryāḥ paramottamam || 1 ||
pūjāvidhiṃ tathāṅgāni tathā kāmyakriyāṇi ca ||
idānīṃ śrotum icchāmi laliteśasya śaṅkara || 2 || (fol. 1v1–4)
End
devi bhaktirasa†māvita†vṛtteḥ
prīyatāṃ yadi kuto pi labhyate ||
tatra laulayamatisatphalam ekaṃ
janmakoṭibhir apīha na labhyaṃ || 18 ||
etaiḥ ṣoḍaśabhiḥ padyair upacāropakalpitaiḥ ||
yaḥ parāṃ devatāṃ stauti sa teṣāṃ phalam āpnuyāt || 19 || (fol. 7r4–7v2)
Colophon
iti śrīvāmakeśvarataṃtre tripurasundarīmānasīstotraṃ saṃpūrṇam || ❁ ||
atra tripurasundarīti padena kevalaṃ sundarīmatam uktāṃ(!) sarvvasādhāra[ṇa]tvenaivoktaṃ bhavatīti jñeyam || śubhaṃ || samāptam || ❁ || (fol. 7v2–5)
Microfilm Details
Reel No. A 959/26
Date of Filming 01-11-1984
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 13-05-2009
Bibliography